Declension table of ?rūpasamṛddhā

Deva

FeminineSingularDualPlural
Nominativerūpasamṛddhā rūpasamṛddhe rūpasamṛddhāḥ
Vocativerūpasamṛddhe rūpasamṛddhe rūpasamṛddhāḥ
Accusativerūpasamṛddhām rūpasamṛddhe rūpasamṛddhāḥ
Instrumentalrūpasamṛddhayā rūpasamṛddhābhyām rūpasamṛddhābhiḥ
Dativerūpasamṛddhāyai rūpasamṛddhābhyām rūpasamṛddhābhyaḥ
Ablativerūpasamṛddhāyāḥ rūpasamṛddhābhyām rūpasamṛddhābhyaḥ
Genitiverūpasamṛddhāyāḥ rūpasamṛddhayoḥ rūpasamṛddhānām
Locativerūpasamṛddhāyām rūpasamṛddhayoḥ rūpasamṛddhāsu

Adverb -rūpasamṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria