सुबन्तावली ?रूपरत्नाकर

Roma

पुमान्एकद्विबहु
प्रथमारूपरत्नाकरः रूपरत्नाकरौ रूपरत्नाकराः
सम्बोधनम्रूपरत्नाकर रूपरत्नाकरौ रूपरत्नाकराः
द्वितीयारूपरत्नाकरम् रूपरत्नाकरौ रूपरत्नाकरान्
तृतीयारूपरत्नाकरेण रूपरत्नाकराभ्याम् रूपरत्नाकरैः रूपरत्नाकरेभिः
चतुर्थीरूपरत्नाकराय रूपरत्नाकराभ्याम् रूपरत्नाकरेभ्यः
पञ्चमीरूपरत्नाकरात् रूपरत्नाकराभ्याम् रूपरत्नाकरेभ्यः
षष्ठीरूपरत्नाकरस्य रूपरत्नाकरयोः रूपरत्नाकराणाम्
सप्तमीरूपरत्नाकरे रूपरत्नाकरयोः रूपरत्नाकरेषु

समास रूपरत्नाकर

अव्यय ॰रूपरत्नाकरम् ॰रूपरत्नाकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria