सुबन्तावली ?रूपरसस्पर्शवता

Roma

स्त्रीएकद्विबहु
प्रथमारूपरसस्पर्शवता रूपरसस्पर्शवते रूपरसस्पर्शवताः
सम्बोधनम्रूपरसस्पर्शवते रूपरसस्पर्शवते रूपरसस्पर्शवताः
द्वितीयारूपरसस्पर्शवताम् रूपरसस्पर्शवते रूपरसस्पर्शवताः
तृतीयारूपरसस्पर्शवतया रूपरसस्पर्शवताभ्याम् रूपरसस्पर्शवताभिः
चतुर्थीरूपरसस्पर्शवतायै रूपरसस्पर्शवताभ्याम् रूपरसस्पर्शवताभ्यः
पञ्चमीरूपरसस्पर्शवतायाः रूपरसस्पर्शवताभ्याम् रूपरसस्पर्शवताभ्यः
षष्ठीरूपरसस्पर्शवतायाः रूपरसस्पर्शवतयोः रूपरसस्पर्शवतानाम्
सप्तमीरूपरसस्पर्शवतायाम् रूपरसस्पर्शवतयोः रूपरसस्पर्शवतासु

अव्यय ॰रूपरसस्पर्शवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria