सुबन्तावली ?रूपरसस्पर्शवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमारूपरसस्पर्शवत् रूपरसस्पर्शवन्ती रूपरसस्पर्शवती रूपरसस्पर्शवन्ति
सम्बोधनम्रूपरसस्पर्शवत् रूपरसस्पर्शवन्ती रूपरसस्पर्शवती रूपरसस्पर्शवन्ति
द्वितीयारूपरसस्पर्शवत् रूपरसस्पर्शवन्ती रूपरसस्पर्शवती रूपरसस्पर्शवन्ति
तृतीयारूपरसस्पर्शवता रूपरसस्पर्शवद्भ्याम् रूपरसस्पर्शवद्भिः
चतुर्थीरूपरसस्पर्शवते रूपरसस्पर्शवद्भ्याम् रूपरसस्पर्शवद्भ्यः
पञ्चमीरूपरसस्पर्शवतः रूपरसस्पर्शवद्भ्याम् रूपरसस्पर्शवद्भ्यः
षष्ठीरूपरसस्पर्शवतः रूपरसस्पर्शवतोः रूपरसस्पर्शवताम्
सप्तमीरूपरसस्पर्शवति रूपरसस्पर्शवतोः रूपरसस्पर्शवत्सु

अव्यय ॰रूपरसस्पर्शवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria