सुबन्तावली ?रूपरसस्पर्शवत्

Roma

पुमान्एकद्विबहु
प्रथमारूपरसस्पर्शवान् रूपरसस्पर्शवन्तौ रूपरसस्पर्शवन्तः
सम्बोधनम्रूपरसस्पर्शवन् रूपरसस्पर्शवन्तौ रूपरसस्पर्शवन्तः
द्वितीयारूपरसस्पर्शवन्तम् रूपरसस्पर्शवन्तौ रूपरसस्पर्शवतः
तृतीयारूपरसस्पर्शवता रूपरसस्पर्शवद्भ्याम् रूपरसस्पर्शवद्भिः
चतुर्थीरूपरसस्पर्शवते रूपरसस्पर्शवद्भ्याम् रूपरसस्पर्शवद्भ्यः
पञ्चमीरूपरसस्पर्शवतः रूपरसस्पर्शवद्भ्याम् रूपरसस्पर्शवद्भ्यः
षष्ठीरूपरसस्पर्शवतः रूपरसस्पर्शवतोः रूपरसस्पर्शवताम्
सप्तमीरूपरसस्पर्शवति रूपरसस्पर्शवतोः रूपरसस्पर्शवत्सु

समास रूपरसस्पर्शवत्

अव्यय ॰रूपरसस्पर्शवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria