सुबन्तावली ?रूपरसगन्धस्पर्शवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमारूपरसगन्धस्पर्शवत् रूपरसगन्धस्पर्शवन्ती रूपरसगन्धस्पर्शवती रूपरसगन्धस्पर्शवन्ति
सम्बोधनम्रूपरसगन्धस्पर्शवत् रूपरसगन्धस्पर्शवन्ती रूपरसगन्धस्पर्शवती रूपरसगन्धस्पर्शवन्ति
द्वितीयारूपरसगन्धस्पर्शवत् रूपरसगन्धस्पर्शवन्ती रूपरसगन्धस्पर्शवती रूपरसगन्धस्पर्शवन्ति
तृतीयारूपरसगन्धस्पर्शवता रूपरसगन्धस्पर्शवद्भ्याम् रूपरसगन्धस्पर्शवद्भिः
चतुर्थीरूपरसगन्धस्पर्शवते रूपरसगन्धस्पर्शवद्भ्याम् रूपरसगन्धस्पर्शवद्भ्यः
पञ्चमीरूपरसगन्धस्पर्शवतः रूपरसगन्धस्पर्शवद्भ्याम् रूपरसगन्धस्पर्शवद्भ्यः
षष्ठीरूपरसगन्धस्पर्शवतः रूपरसगन्धस्पर्शवतोः रूपरसगन्धस्पर्शवताम्
सप्तमीरूपरसगन्धस्पर्शवति रूपरसगन्धस्पर्शवतोः रूपरसगन्धस्पर्शवत्सु

अव्यय ॰रूपरसगन्धस्पर्शवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria