Declension table of rūpamaṇḍana

Deva

NeuterSingularDualPlural
Nominativerūpamaṇḍanam rūpamaṇḍane rūpamaṇḍanāni
Vocativerūpamaṇḍana rūpamaṇḍane rūpamaṇḍanāni
Accusativerūpamaṇḍanam rūpamaṇḍane rūpamaṇḍanāni
Instrumentalrūpamaṇḍanena rūpamaṇḍanābhyām rūpamaṇḍanaiḥ
Dativerūpamaṇḍanāya rūpamaṇḍanābhyām rūpamaṇḍanebhyaḥ
Ablativerūpamaṇḍanāt rūpamaṇḍanābhyām rūpamaṇḍanebhyaḥ
Genitiverūpamaṇḍanasya rūpamaṇḍanayoḥ rūpamaṇḍanānām
Locativerūpamaṇḍane rūpamaṇḍanayoḥ rūpamaṇḍaneṣu

Compound rūpamaṇḍana -

Adverb -rūpamaṇḍanam -rūpamaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria