Declension table of rūpamañjarī

Deva

FeminineSingularDualPlural
Nominativerūpamañjarī rūpamañjaryau rūpamañjaryaḥ
Vocativerūpamañjari rūpamañjaryau rūpamañjaryaḥ
Accusativerūpamañjarīm rūpamañjaryau rūpamañjarīḥ
Instrumentalrūpamañjaryā rūpamañjarībhyām rūpamañjarībhiḥ
Dativerūpamañjaryai rūpamañjarībhyām rūpamañjarībhyaḥ
Ablativerūpamañjaryāḥ rūpamañjarībhyām rūpamañjarībhyaḥ
Genitiverūpamañjaryāḥ rūpamañjaryoḥ rūpamañjarīṇām
Locativerūpamañjaryām rūpamañjaryoḥ rūpamañjarīṣu

Compound rūpamañjari - rūpamañjarī -

Adverb -rūpamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria