Declension table of rūpakotsava

Deva

MasculineSingularDualPlural
Nominativerūpakotsavaḥ rūpakotsavau rūpakotsavāḥ
Vocativerūpakotsava rūpakotsavau rūpakotsavāḥ
Accusativerūpakotsavam rūpakotsavau rūpakotsavān
Instrumentalrūpakotsavena rūpakotsavābhyām rūpakotsavaiḥ rūpakotsavebhiḥ
Dativerūpakotsavāya rūpakotsavābhyām rūpakotsavebhyaḥ
Ablativerūpakotsavāt rūpakotsavābhyām rūpakotsavebhyaḥ
Genitiverūpakotsavasya rūpakotsavayoḥ rūpakotsavānām
Locativerūpakotsave rūpakotsavayoḥ rūpakotsaveṣu

Compound rūpakotsava -

Adverb -rūpakotsavam -rūpakotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria