सुबन्तावली ?रूपकशब्द

Roma

पुमान्एकद्विबहु
प्रथमारूपकशब्दः रूपकशब्दौ रूपकशब्दाः
सम्बोधनम्रूपकशब्द रूपकशब्दौ रूपकशब्दाः
द्वितीयारूपकशब्दम् रूपकशब्दौ रूपकशब्दान्
तृतीयारूपकशब्देन रूपकशब्दाभ्याम् रूपकशब्दैः रूपकशब्देभिः
चतुर्थीरूपकशब्दाय रूपकशब्दाभ्याम् रूपकशब्देभ्यः
पञ्चमीरूपकशब्दात् रूपकशब्दाभ्याम् रूपकशब्देभ्यः
षष्ठीरूपकशब्दस्य रूपकशब्दयोः रूपकशब्दानाम्
सप्तमीरूपकशब्दे रूपकशब्दयोः रूपकशब्देषु

समास रूपकशब्द

अव्यय ॰रूपकशब्दम् ॰रूपकशब्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria