सुबन्तावली ?रूपगोस्वामिगुणलेशसूचकनामदशक

Roma

नपुंसकम्एकद्विबहु
प्रथमारूपगोस्वामिगुणलेशसूचकनामदशकम् रूपगोस्वामिगुणलेशसूचकनामदशके रूपगोस्वामिगुणलेशसूचकनामदशकानि
सम्बोधनम्रूपगोस्वामिगुणलेशसूचकनामदशक रूपगोस्वामिगुणलेशसूचकनामदशके रूपगोस्वामिगुणलेशसूचकनामदशकानि
द्वितीयारूपगोस्वामिगुणलेशसूचकनामदशकम् रूपगोस्वामिगुणलेशसूचकनामदशके रूपगोस्वामिगुणलेशसूचकनामदशकानि
तृतीयारूपगोस्वामिगुणलेशसूचकनामदशकेन रूपगोस्वामिगुणलेशसूचकनामदशकाभ्याम् रूपगोस्वामिगुणलेशसूचकनामदशकैः
चतुर्थीरूपगोस्वामिगुणलेशसूचकनामदशकाय रूपगोस्वामिगुणलेशसूचकनामदशकाभ्याम् रूपगोस्वामिगुणलेशसूचकनामदशकेभ्यः
पञ्चमीरूपगोस्वामिगुणलेशसूचकनामदशकात् रूपगोस्वामिगुणलेशसूचकनामदशकाभ्याम् रूपगोस्वामिगुणलेशसूचकनामदशकेभ्यः
षष्ठीरूपगोस्वामिगुणलेशसूचकनामदशकस्य रूपगोस्वामिगुणलेशसूचकनामदशकयोः रूपगोस्वामिगुणलेशसूचकनामदशकानाम्
सप्तमीरूपगोस्वामिगुणलेशसूचकनामदशके रूपगोस्वामिगुणलेशसूचकनामदशकयोः रूपगोस्वामिगुणलेशसूचकनामदशकेषु

समास रूपगोस्वामिगुणलेशसूचकनामदशक

अव्यय ॰रूपगोस्वामिगुणलेशसूचकनामदशकम् ॰रूपगोस्वामिगुणलेशसूचकनामदशकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria