सुबन्तावली ?रूपभागापवाह

Roma

पुमान्एकद्विबहु
प्रथमारूपभागापवाहः रूपभागापवाहौ रूपभागापवाहाः
सम्बोधनम्रूपभागापवाह रूपभागापवाहौ रूपभागापवाहाः
द्वितीयारूपभागापवाहम् रूपभागापवाहौ रूपभागापवाहान्
तृतीयारूपभागापवाहेण रूपभागापवाहाभ्याम् रूपभागापवाहैः रूपभागापवाहेभिः
चतुर्थीरूपभागापवाहाय रूपभागापवाहाभ्याम् रूपभागापवाहेभ्यः
पञ्चमीरूपभागापवाहात् रूपभागापवाहाभ्याम् रूपभागापवाहेभ्यः
षष्ठीरूपभागापवाहस्य रूपभागापवाहयोः रूपभागापवाहाणाम्
सप्तमीरूपभागापवाहे रूपभागापवाहयोः रूपभागापवाहेषु

समास रूपभागापवाह

अव्यय ॰रूपभागापवाहम् ॰रूपभागापवाहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria