Declension table of ?rūpaṇīya

Deva

NeuterSingularDualPlural
Nominativerūpaṇīyam rūpaṇīye rūpaṇīyāni
Vocativerūpaṇīya rūpaṇīye rūpaṇīyāni
Accusativerūpaṇīyam rūpaṇīye rūpaṇīyāni
Instrumentalrūpaṇīyena rūpaṇīyābhyām rūpaṇīyaiḥ
Dativerūpaṇīyāya rūpaṇīyābhyām rūpaṇīyebhyaḥ
Ablativerūpaṇīyāt rūpaṇīyābhyām rūpaṇīyebhyaḥ
Genitiverūpaṇīyasya rūpaṇīyayoḥ rūpaṇīyānām
Locativerūpaṇīye rūpaṇīyayoḥ rūpaṇīyeṣu

Compound rūpaṇīya -

Adverb -rūpaṇīyam -rūpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria