Declension table of ?rūpaṇīya

Deva

MasculineSingularDualPlural
Nominativerūpaṇīyaḥ rūpaṇīyau rūpaṇīyāḥ
Vocativerūpaṇīya rūpaṇīyau rūpaṇīyāḥ
Accusativerūpaṇīyam rūpaṇīyau rūpaṇīyān
Instrumentalrūpaṇīyena rūpaṇīyābhyām rūpaṇīyaiḥ rūpaṇīyebhiḥ
Dativerūpaṇīyāya rūpaṇīyābhyām rūpaṇīyebhyaḥ
Ablativerūpaṇīyāt rūpaṇīyābhyām rūpaṇīyebhyaḥ
Genitiverūpaṇīyasya rūpaṇīyayoḥ rūpaṇīyānām
Locativerūpaṇīye rūpaṇīyayoḥ rūpaṇīyeṣu

Compound rūpaṇīya -

Adverb -rūpaṇīyam -rūpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria