Declension table of ?rūkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerūkṣyamāṇā rūkṣyamāṇe rūkṣyamāṇāḥ
Vocativerūkṣyamāṇe rūkṣyamāṇe rūkṣyamāṇāḥ
Accusativerūkṣyamāṇām rūkṣyamāṇe rūkṣyamāṇāḥ
Instrumentalrūkṣyamāṇayā rūkṣyamāṇābhyām rūkṣyamāṇābhiḥ
Dativerūkṣyamāṇāyai rūkṣyamāṇābhyām rūkṣyamāṇābhyaḥ
Ablativerūkṣyamāṇāyāḥ rūkṣyamāṇābhyām rūkṣyamāṇābhyaḥ
Genitiverūkṣyamāṇāyāḥ rūkṣyamāṇayoḥ rūkṣyamāṇānām
Locativerūkṣyamāṇāyām rūkṣyamāṇayoḥ rūkṣyamāṇāsu

Adverb -rūkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria