Declension table of ?rūkṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerūkṣyamāṇam rūkṣyamāṇe rūkṣyamāṇāni
Vocativerūkṣyamāṇa rūkṣyamāṇe rūkṣyamāṇāni
Accusativerūkṣyamāṇam rūkṣyamāṇe rūkṣyamāṇāni
Instrumentalrūkṣyamāṇena rūkṣyamāṇābhyām rūkṣyamāṇaiḥ
Dativerūkṣyamāṇāya rūkṣyamāṇābhyām rūkṣyamāṇebhyaḥ
Ablativerūkṣyamāṇāt rūkṣyamāṇābhyām rūkṣyamāṇebhyaḥ
Genitiverūkṣyamāṇasya rūkṣyamāṇayoḥ rūkṣyamāṇānām
Locativerūkṣyamāṇe rūkṣyamāṇayoḥ rūkṣyamāṇeṣu

Compound rūkṣyamāṇa -

Adverb -rūkṣyamāṇam -rūkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria