Declension table of ?rūkṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerūkṣyamāṇaḥ rūkṣyamāṇau rūkṣyamāṇāḥ
Vocativerūkṣyamāṇa rūkṣyamāṇau rūkṣyamāṇāḥ
Accusativerūkṣyamāṇam rūkṣyamāṇau rūkṣyamāṇān
Instrumentalrūkṣyamāṇena rūkṣyamāṇābhyām rūkṣyamāṇaiḥ rūkṣyamāṇebhiḥ
Dativerūkṣyamāṇāya rūkṣyamāṇābhyām rūkṣyamāṇebhyaḥ
Ablativerūkṣyamāṇāt rūkṣyamāṇābhyām rūkṣyamāṇebhyaḥ
Genitiverūkṣyamāṇasya rūkṣyamāṇayoḥ rūkṣyamāṇānām
Locativerūkṣyamāṇe rūkṣyamāṇayoḥ rūkṣyamāṇeṣu

Compound rūkṣyamāṇa -

Adverb -rūkṣyamāṇam -rūkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria