Declension table of ?rūkṣya

Deva

MasculineSingularDualPlural
Nominativerūkṣyaḥ rūkṣyau rūkṣyāḥ
Vocativerūkṣya rūkṣyau rūkṣyāḥ
Accusativerūkṣyam rūkṣyau rūkṣyān
Instrumentalrūkṣyeṇa rūkṣyābhyām rūkṣyaiḥ rūkṣyebhiḥ
Dativerūkṣyāya rūkṣyābhyām rūkṣyebhyaḥ
Ablativerūkṣyāt rūkṣyābhyām rūkṣyebhyaḥ
Genitiverūkṣyasya rūkṣyayoḥ rūkṣyāṇām
Locativerūkṣye rūkṣyayoḥ rūkṣyeṣu

Compound rūkṣya -

Adverb -rūkṣyam -rūkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria