Declension table of ?rūkṣitavatī

Deva

FeminineSingularDualPlural
Nominativerūkṣitavatī rūkṣitavatyau rūkṣitavatyaḥ
Vocativerūkṣitavati rūkṣitavatyau rūkṣitavatyaḥ
Accusativerūkṣitavatīm rūkṣitavatyau rūkṣitavatīḥ
Instrumentalrūkṣitavatyā rūkṣitavatībhyām rūkṣitavatībhiḥ
Dativerūkṣitavatyai rūkṣitavatībhyām rūkṣitavatībhyaḥ
Ablativerūkṣitavatyāḥ rūkṣitavatībhyām rūkṣitavatībhyaḥ
Genitiverūkṣitavatyāḥ rūkṣitavatyoḥ rūkṣitavatīnām
Locativerūkṣitavatyām rūkṣitavatyoḥ rūkṣitavatīṣu

Compound rūkṣitavati - rūkṣitavatī -

Adverb -rūkṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria