Declension table of ?rūkṣitavat

Deva

NeuterSingularDualPlural
Nominativerūkṣitavat rūkṣitavantī rūkṣitavatī rūkṣitavanti
Vocativerūkṣitavat rūkṣitavantī rūkṣitavatī rūkṣitavanti
Accusativerūkṣitavat rūkṣitavantī rūkṣitavatī rūkṣitavanti
Instrumentalrūkṣitavatā rūkṣitavadbhyām rūkṣitavadbhiḥ
Dativerūkṣitavate rūkṣitavadbhyām rūkṣitavadbhyaḥ
Ablativerūkṣitavataḥ rūkṣitavadbhyām rūkṣitavadbhyaḥ
Genitiverūkṣitavataḥ rūkṣitavatoḥ rūkṣitavatām
Locativerūkṣitavati rūkṣitavatoḥ rūkṣitavatsu

Adverb -rūkṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria