Declension table of ?rūkṣitavat

Deva

MasculineSingularDualPlural
Nominativerūkṣitavān rūkṣitavantau rūkṣitavantaḥ
Vocativerūkṣitavan rūkṣitavantau rūkṣitavantaḥ
Accusativerūkṣitavantam rūkṣitavantau rūkṣitavataḥ
Instrumentalrūkṣitavatā rūkṣitavadbhyām rūkṣitavadbhiḥ
Dativerūkṣitavate rūkṣitavadbhyām rūkṣitavadbhyaḥ
Ablativerūkṣitavataḥ rūkṣitavadbhyām rūkṣitavadbhyaḥ
Genitiverūkṣitavataḥ rūkṣitavatoḥ rūkṣitavatām
Locativerūkṣitavati rūkṣitavatoḥ rūkṣitavatsu

Compound rūkṣitavat -

Adverb -rūkṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria