Declension table of ?rūkṣita

Deva

NeuterSingularDualPlural
Nominativerūkṣitam rūkṣite rūkṣitāni
Vocativerūkṣita rūkṣite rūkṣitāni
Accusativerūkṣitam rūkṣite rūkṣitāni
Instrumentalrūkṣitena rūkṣitābhyām rūkṣitaiḥ
Dativerūkṣitāya rūkṣitābhyām rūkṣitebhyaḥ
Ablativerūkṣitāt rūkṣitābhyām rūkṣitebhyaḥ
Genitiverūkṣitasya rūkṣitayoḥ rūkṣitānām
Locativerūkṣite rūkṣitayoḥ rūkṣiteṣu

Compound rūkṣita -

Adverb -rūkṣitam -rūkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria