Declension table of ?rūkṣayitavyā

Deva

FeminineSingularDualPlural
Nominativerūkṣayitavyā rūkṣayitavye rūkṣayitavyāḥ
Vocativerūkṣayitavye rūkṣayitavye rūkṣayitavyāḥ
Accusativerūkṣayitavyām rūkṣayitavye rūkṣayitavyāḥ
Instrumentalrūkṣayitavyayā rūkṣayitavyābhyām rūkṣayitavyābhiḥ
Dativerūkṣayitavyāyai rūkṣayitavyābhyām rūkṣayitavyābhyaḥ
Ablativerūkṣayitavyāyāḥ rūkṣayitavyābhyām rūkṣayitavyābhyaḥ
Genitiverūkṣayitavyāyāḥ rūkṣayitavyayoḥ rūkṣayitavyānām
Locativerūkṣayitavyāyām rūkṣayitavyayoḥ rūkṣayitavyāsu

Adverb -rūkṣayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria