Declension table of ?rūkṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativerūkṣayiṣyat rūkṣayiṣyantī rūkṣayiṣyatī rūkṣayiṣyanti
Vocativerūkṣayiṣyat rūkṣayiṣyantī rūkṣayiṣyatī rūkṣayiṣyanti
Accusativerūkṣayiṣyat rūkṣayiṣyantī rūkṣayiṣyatī rūkṣayiṣyanti
Instrumentalrūkṣayiṣyatā rūkṣayiṣyadbhyām rūkṣayiṣyadbhiḥ
Dativerūkṣayiṣyate rūkṣayiṣyadbhyām rūkṣayiṣyadbhyaḥ
Ablativerūkṣayiṣyataḥ rūkṣayiṣyadbhyām rūkṣayiṣyadbhyaḥ
Genitiverūkṣayiṣyataḥ rūkṣayiṣyatoḥ rūkṣayiṣyatām
Locativerūkṣayiṣyati rūkṣayiṣyatoḥ rūkṣayiṣyatsu

Adverb -rūkṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria