Declension table of ?rūkṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativerūkṣayiṣyantī rūkṣayiṣyantyau rūkṣayiṣyantyaḥ
Vocativerūkṣayiṣyanti rūkṣayiṣyantyau rūkṣayiṣyantyaḥ
Accusativerūkṣayiṣyantīm rūkṣayiṣyantyau rūkṣayiṣyantīḥ
Instrumentalrūkṣayiṣyantyā rūkṣayiṣyantībhyām rūkṣayiṣyantībhiḥ
Dativerūkṣayiṣyantyai rūkṣayiṣyantībhyām rūkṣayiṣyantībhyaḥ
Ablativerūkṣayiṣyantyāḥ rūkṣayiṣyantībhyām rūkṣayiṣyantībhyaḥ
Genitiverūkṣayiṣyantyāḥ rūkṣayiṣyantyoḥ rūkṣayiṣyantīnām
Locativerūkṣayiṣyantyām rūkṣayiṣyantyoḥ rūkṣayiṣyantīṣu

Compound rūkṣayiṣyanti - rūkṣayiṣyantī -

Adverb -rūkṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria