Declension table of ?rūkṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerūkṣayiṣyamāṇā rūkṣayiṣyamāṇe rūkṣayiṣyamāṇāḥ
Vocativerūkṣayiṣyamāṇe rūkṣayiṣyamāṇe rūkṣayiṣyamāṇāḥ
Accusativerūkṣayiṣyamāṇām rūkṣayiṣyamāṇe rūkṣayiṣyamāṇāḥ
Instrumentalrūkṣayiṣyamāṇayā rūkṣayiṣyamāṇābhyām rūkṣayiṣyamāṇābhiḥ
Dativerūkṣayiṣyamāṇāyai rūkṣayiṣyamāṇābhyām rūkṣayiṣyamāṇābhyaḥ
Ablativerūkṣayiṣyamāṇāyāḥ rūkṣayiṣyamāṇābhyām rūkṣayiṣyamāṇābhyaḥ
Genitiverūkṣayiṣyamāṇāyāḥ rūkṣayiṣyamāṇayoḥ rūkṣayiṣyamāṇānām
Locativerūkṣayiṣyamāṇāyām rūkṣayiṣyamāṇayoḥ rūkṣayiṣyamāṇāsu

Adverb -rūkṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria