Declension table of ?rūkṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerūkṣayiṣyamāṇam rūkṣayiṣyamāṇe rūkṣayiṣyamāṇāni
Vocativerūkṣayiṣyamāṇa rūkṣayiṣyamāṇe rūkṣayiṣyamāṇāni
Accusativerūkṣayiṣyamāṇam rūkṣayiṣyamāṇe rūkṣayiṣyamāṇāni
Instrumentalrūkṣayiṣyamāṇena rūkṣayiṣyamāṇābhyām rūkṣayiṣyamāṇaiḥ
Dativerūkṣayiṣyamāṇāya rūkṣayiṣyamāṇābhyām rūkṣayiṣyamāṇebhyaḥ
Ablativerūkṣayiṣyamāṇāt rūkṣayiṣyamāṇābhyām rūkṣayiṣyamāṇebhyaḥ
Genitiverūkṣayiṣyamāṇasya rūkṣayiṣyamāṇayoḥ rūkṣayiṣyamāṇānām
Locativerūkṣayiṣyamāṇe rūkṣayiṣyamāṇayoḥ rūkṣayiṣyamāṇeṣu

Compound rūkṣayiṣyamāṇa -

Adverb -rūkṣayiṣyamāṇam -rūkṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria