Declension table of ?rūkṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativerūkṣayamāṇā rūkṣayamāṇe rūkṣayamāṇāḥ
Vocativerūkṣayamāṇe rūkṣayamāṇe rūkṣayamāṇāḥ
Accusativerūkṣayamāṇām rūkṣayamāṇe rūkṣayamāṇāḥ
Instrumentalrūkṣayamāṇayā rūkṣayamāṇābhyām rūkṣayamāṇābhiḥ
Dativerūkṣayamāṇāyai rūkṣayamāṇābhyām rūkṣayamāṇābhyaḥ
Ablativerūkṣayamāṇāyāḥ rūkṣayamāṇābhyām rūkṣayamāṇābhyaḥ
Genitiverūkṣayamāṇāyāḥ rūkṣayamāṇayoḥ rūkṣayamāṇānām
Locativerūkṣayamāṇāyām rūkṣayamāṇayoḥ rūkṣayamāṇāsu

Adverb -rūkṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria