Declension table of ?rūkṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativerūkṣayamāṇaḥ rūkṣayamāṇau rūkṣayamāṇāḥ
Vocativerūkṣayamāṇa rūkṣayamāṇau rūkṣayamāṇāḥ
Accusativerūkṣayamāṇam rūkṣayamāṇau rūkṣayamāṇān
Instrumentalrūkṣayamāṇena rūkṣayamāṇābhyām rūkṣayamāṇaiḥ rūkṣayamāṇebhiḥ
Dativerūkṣayamāṇāya rūkṣayamāṇābhyām rūkṣayamāṇebhyaḥ
Ablativerūkṣayamāṇāt rūkṣayamāṇābhyām rūkṣayamāṇebhyaḥ
Genitiverūkṣayamāṇasya rūkṣayamāṇayoḥ rūkṣayamāṇānām
Locativerūkṣayamāṇe rūkṣayamāṇayoḥ rūkṣayamāṇeṣu

Compound rūkṣayamāṇa -

Adverb -rūkṣayamāṇam -rūkṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria