Declension table of ?rūkṣapattra

Deva

MasculineSingularDualPlural
Nominativerūkṣapattraḥ rūkṣapattrau rūkṣapattrāḥ
Vocativerūkṣapattra rūkṣapattrau rūkṣapattrāḥ
Accusativerūkṣapattram rūkṣapattrau rūkṣapattrān
Instrumentalrūkṣapattreṇa rūkṣapattrābhyām rūkṣapattraiḥ rūkṣapattrebhiḥ
Dativerūkṣapattrāya rūkṣapattrābhyām rūkṣapattrebhyaḥ
Ablativerūkṣapattrāt rūkṣapattrābhyām rūkṣapattrebhyaḥ
Genitiverūkṣapattrasya rūkṣapattrayoḥ rūkṣapattrāṇām
Locativerūkṣapattre rūkṣapattrayoḥ rūkṣapattreṣu

Compound rūkṣapattra -

Adverb -rūkṣapattram -rūkṣapattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria