सुबन्तावली ?रूक्षाभिभाषिन्

Roma

पुमान्एकद्विबहु
प्रथमारूक्षाभिभाषी रूक्षाभिभाषिणौ रूक्षाभिभाषिणः
सम्बोधनम्रूक्षाभिभाषिन् रूक्षाभिभाषिणौ रूक्षाभिभाषिणः
द्वितीयारूक्षाभिभाषिणम् रूक्षाभिभाषिणौ रूक्षाभिभाषिणः
तृतीयारूक्षाभिभाषिणा रूक्षाभिभाषिभ्याम् रूक्षाभिभाषिभिः
चतुर्थीरूक्षाभिभाषिणे रूक्षाभिभाषिभ्याम् रूक्षाभिभाषिभ्यः
पञ्चमीरूक्षाभिभाषिणः रूक्षाभिभाषिभ्याम् रूक्षाभिभाषिभ्यः
षष्ठीरूक्षाभिभाषिणः रूक्षाभिभाषिणोः रूक्षाभिभाषिणाम्
सप्तमीरूक्षाभिभाषिणि रूक्षाभिभाषिणोः रूक्षाभिभाषिषु

समास रूक्षाभिभाषि

अव्यय ॰रूक्षाभिभाषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria