Declension table of ?rūkṣaṇīya

Deva

NeuterSingularDualPlural
Nominativerūkṣaṇīyam rūkṣaṇīye rūkṣaṇīyāni
Vocativerūkṣaṇīya rūkṣaṇīye rūkṣaṇīyāni
Accusativerūkṣaṇīyam rūkṣaṇīye rūkṣaṇīyāni
Instrumentalrūkṣaṇīyena rūkṣaṇīyābhyām rūkṣaṇīyaiḥ
Dativerūkṣaṇīyāya rūkṣaṇīyābhyām rūkṣaṇīyebhyaḥ
Ablativerūkṣaṇīyāt rūkṣaṇīyābhyām rūkṣaṇīyebhyaḥ
Genitiverūkṣaṇīyasya rūkṣaṇīyayoḥ rūkṣaṇīyānām
Locativerūkṣaṇīye rūkṣaṇīyayoḥ rūkṣaṇīyeṣu

Compound rūkṣaṇīya -

Adverb -rūkṣaṇīyam -rūkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria