Declension table of ?rūṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerūṣyamāṇaḥ rūṣyamāṇau rūṣyamāṇāḥ
Vocativerūṣyamāṇa rūṣyamāṇau rūṣyamāṇāḥ
Accusativerūṣyamāṇam rūṣyamāṇau rūṣyamāṇān
Instrumentalrūṣyamāṇena rūṣyamāṇābhyām rūṣyamāṇaiḥ rūṣyamāṇebhiḥ
Dativerūṣyamāṇāya rūṣyamāṇābhyām rūṣyamāṇebhyaḥ
Ablativerūṣyamāṇāt rūṣyamāṇābhyām rūṣyamāṇebhyaḥ
Genitiverūṣyamāṇasya rūṣyamāṇayoḥ rūṣyamāṇānām
Locativerūṣyamāṇe rūṣyamāṇayoḥ rūṣyamāṇeṣu

Compound rūṣyamāṇa -

Adverb -rūṣyamāṇam -rūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria