Declension table of ?rūṣya

Deva

NeuterSingularDualPlural
Nominativerūṣyam rūṣye rūṣyāṇi
Vocativerūṣya rūṣye rūṣyāṇi
Accusativerūṣyam rūṣye rūṣyāṇi
Instrumentalrūṣyeṇa rūṣyābhyām rūṣyaiḥ
Dativerūṣyāya rūṣyābhyām rūṣyebhyaḥ
Ablativerūṣyāt rūṣyābhyām rūṣyebhyaḥ
Genitiverūṣyasya rūṣyayoḥ rūṣyāṇām
Locativerūṣye rūṣyayoḥ rūṣyeṣu

Compound rūṣya -

Adverb -rūṣyam -rūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria