Declension table of ?rūṣya

Deva

MasculineSingularDualPlural
Nominativerūṣyaḥ rūṣyau rūṣyāḥ
Vocativerūṣya rūṣyau rūṣyāḥ
Accusativerūṣyam rūṣyau rūṣyān
Instrumentalrūṣyeṇa rūṣyābhyām rūṣyaiḥ rūṣyebhiḥ
Dativerūṣyāya rūṣyābhyām rūṣyebhyaḥ
Ablativerūṣyāt rūṣyābhyām rūṣyebhyaḥ
Genitiverūṣyasya rūṣyayoḥ rūṣyāṇām
Locativerūṣye rūṣyayoḥ rūṣyeṣu

Compound rūṣya -

Adverb -rūṣyam -rūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria