Declension table of ?rūṣitavya

Deva

NeuterSingularDualPlural
Nominativerūṣitavyam rūṣitavye rūṣitavyāni
Vocativerūṣitavya rūṣitavye rūṣitavyāni
Accusativerūṣitavyam rūṣitavye rūṣitavyāni
Instrumentalrūṣitavyena rūṣitavyābhyām rūṣitavyaiḥ
Dativerūṣitavyāya rūṣitavyābhyām rūṣitavyebhyaḥ
Ablativerūṣitavyāt rūṣitavyābhyām rūṣitavyebhyaḥ
Genitiverūṣitavyasya rūṣitavyayoḥ rūṣitavyānām
Locativerūṣitavye rūṣitavyayoḥ rūṣitavyeṣu

Compound rūṣitavya -

Adverb -rūṣitavyam -rūṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria