Declension table of ?rūṣiṣyat

Deva

MasculineSingularDualPlural
Nominativerūṣiṣyan rūṣiṣyantau rūṣiṣyantaḥ
Vocativerūṣiṣyan rūṣiṣyantau rūṣiṣyantaḥ
Accusativerūṣiṣyantam rūṣiṣyantau rūṣiṣyataḥ
Instrumentalrūṣiṣyatā rūṣiṣyadbhyām rūṣiṣyadbhiḥ
Dativerūṣiṣyate rūṣiṣyadbhyām rūṣiṣyadbhyaḥ
Ablativerūṣiṣyataḥ rūṣiṣyadbhyām rūṣiṣyadbhyaḥ
Genitiverūṣiṣyataḥ rūṣiṣyatoḥ rūṣiṣyatām
Locativerūṣiṣyati rūṣiṣyatoḥ rūṣiṣyatsu

Compound rūṣiṣyat -

Adverb -rūṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria