Declension table of ?rūṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerūṣiṣyamāṇā rūṣiṣyamāṇe rūṣiṣyamāṇāḥ
Vocativerūṣiṣyamāṇe rūṣiṣyamāṇe rūṣiṣyamāṇāḥ
Accusativerūṣiṣyamāṇām rūṣiṣyamāṇe rūṣiṣyamāṇāḥ
Instrumentalrūṣiṣyamāṇayā rūṣiṣyamāṇābhyām rūṣiṣyamāṇābhiḥ
Dativerūṣiṣyamāṇāyai rūṣiṣyamāṇābhyām rūṣiṣyamāṇābhyaḥ
Ablativerūṣiṣyamāṇāyāḥ rūṣiṣyamāṇābhyām rūṣiṣyamāṇābhyaḥ
Genitiverūṣiṣyamāṇāyāḥ rūṣiṣyamāṇayoḥ rūṣiṣyamāṇānām
Locativerūṣiṣyamāṇāyām rūṣiṣyamāṇayoḥ rūṣiṣyamāṇāsu

Adverb -rūṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria