Declension table of ?rūṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerūṣiṣyamāṇaḥ rūṣiṣyamāṇau rūṣiṣyamāṇāḥ
Vocativerūṣiṣyamāṇa rūṣiṣyamāṇau rūṣiṣyamāṇāḥ
Accusativerūṣiṣyamāṇam rūṣiṣyamāṇau rūṣiṣyamāṇān
Instrumentalrūṣiṣyamāṇena rūṣiṣyamāṇābhyām rūṣiṣyamāṇaiḥ rūṣiṣyamāṇebhiḥ
Dativerūṣiṣyamāṇāya rūṣiṣyamāṇābhyām rūṣiṣyamāṇebhyaḥ
Ablativerūṣiṣyamāṇāt rūṣiṣyamāṇābhyām rūṣiṣyamāṇebhyaḥ
Genitiverūṣiṣyamāṇasya rūṣiṣyamāṇayoḥ rūṣiṣyamāṇānām
Locativerūṣiṣyamāṇe rūṣiṣyamāṇayoḥ rūṣiṣyamāṇeṣu

Compound rūṣiṣyamāṇa -

Adverb -rūṣiṣyamāṇam -rūṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria