Declension table of ?rūṣat

Deva

NeuterSingularDualPlural
Nominativerūṣat rūṣantī rūṣatī rūṣanti
Vocativerūṣat rūṣantī rūṣatī rūṣanti
Accusativerūṣat rūṣantī rūṣatī rūṣanti
Instrumentalrūṣatā rūṣadbhyām rūṣadbhiḥ
Dativerūṣate rūṣadbhyām rūṣadbhyaḥ
Ablativerūṣataḥ rūṣadbhyām rūṣadbhyaḥ
Genitiverūṣataḥ rūṣatoḥ rūṣatām
Locativerūṣati rūṣatoḥ rūṣatsu

Adverb -rūṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria