Declension table of ?rūṣat

Deva

MasculineSingularDualPlural
Nominativerūṣan rūṣantau rūṣantaḥ
Vocativerūṣan rūṣantau rūṣantaḥ
Accusativerūṣantam rūṣantau rūṣataḥ
Instrumentalrūṣatā rūṣadbhyām rūṣadbhiḥ
Dativerūṣate rūṣadbhyām rūṣadbhyaḥ
Ablativerūṣataḥ rūṣadbhyām rūṣadbhyaḥ
Genitiverūṣataḥ rūṣatoḥ rūṣatām
Locativerūṣati rūṣatoḥ rūṣatsu

Compound rūṣat -

Adverb -rūṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria