Declension table of ?rūṣamāṇā

Deva

FeminineSingularDualPlural
Nominativerūṣamāṇā rūṣamāṇe rūṣamāṇāḥ
Vocativerūṣamāṇe rūṣamāṇe rūṣamāṇāḥ
Accusativerūṣamāṇām rūṣamāṇe rūṣamāṇāḥ
Instrumentalrūṣamāṇayā rūṣamāṇābhyām rūṣamāṇābhiḥ
Dativerūṣamāṇāyai rūṣamāṇābhyām rūṣamāṇābhyaḥ
Ablativerūṣamāṇāyāḥ rūṣamāṇābhyām rūṣamāṇābhyaḥ
Genitiverūṣamāṇāyāḥ rūṣamāṇayoḥ rūṣamāṇānām
Locativerūṣamāṇāyām rūṣamāṇayoḥ rūṣamāṇāsu

Adverb -rūṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria