Declension table of ?rūṣamāṇa

Deva

NeuterSingularDualPlural
Nominativerūṣamāṇam rūṣamāṇe rūṣamāṇāni
Vocativerūṣamāṇa rūṣamāṇe rūṣamāṇāni
Accusativerūṣamāṇam rūṣamāṇe rūṣamāṇāni
Instrumentalrūṣamāṇena rūṣamāṇābhyām rūṣamāṇaiḥ
Dativerūṣamāṇāya rūṣamāṇābhyām rūṣamāṇebhyaḥ
Ablativerūṣamāṇāt rūṣamāṇābhyām rūṣamāṇebhyaḥ
Genitiverūṣamāṇasya rūṣamāṇayoḥ rūṣamāṇānām
Locativerūṣamāṇe rūṣamāṇayoḥ rūṣamāṇeṣu

Compound rūṣamāṇa -

Adverb -rūṣamāṇam -rūṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria