Declension table of ?rūṣa

Deva

MasculineSingularDualPlural
Nominativerūṣaḥ rūṣau rūṣāḥ
Vocativerūṣa rūṣau rūṣāḥ
Accusativerūṣam rūṣau rūṣān
Instrumentalrūṣeṇa rūṣābhyām rūṣaiḥ rūṣebhiḥ
Dativerūṣāya rūṣābhyām rūṣebhyaḥ
Ablativerūṣāt rūṣābhyām rūṣebhyaḥ
Genitiverūṣasya rūṣayoḥ rūṣāṇām
Locativerūṣe rūṣayoḥ rūṣeṣu

Compound rūṣa -

Adverb -rūṣam -rūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria