Declension table of ?rūṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativerūṣaṇīyā rūṣaṇīye rūṣaṇīyāḥ
Vocativerūṣaṇīye rūṣaṇīye rūṣaṇīyāḥ
Accusativerūṣaṇīyām rūṣaṇīye rūṣaṇīyāḥ
Instrumentalrūṣaṇīyayā rūṣaṇīyābhyām rūṣaṇīyābhiḥ
Dativerūṣaṇīyāyai rūṣaṇīyābhyām rūṣaṇīyābhyaḥ
Ablativerūṣaṇīyāyāḥ rūṣaṇīyābhyām rūṣaṇīyābhyaḥ
Genitiverūṣaṇīyāyāḥ rūṣaṇīyayoḥ rūṣaṇīyānām
Locativerūṣaṇīyāyām rūṣaṇīyayoḥ rūṣaṇīyāsu

Adverb -rūṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria