Declension table of ?rūṣaṇīya

Deva

NeuterSingularDualPlural
Nominativerūṣaṇīyam rūṣaṇīye rūṣaṇīyāni
Vocativerūṣaṇīya rūṣaṇīye rūṣaṇīyāni
Accusativerūṣaṇīyam rūṣaṇīye rūṣaṇīyāni
Instrumentalrūṣaṇīyena rūṣaṇīyābhyām rūṣaṇīyaiḥ
Dativerūṣaṇīyāya rūṣaṇīyābhyām rūṣaṇīyebhyaḥ
Ablativerūṣaṇīyāt rūṣaṇīyābhyām rūṣaṇīyebhyaḥ
Genitiverūṣaṇīyasya rūṣaṇīyayoḥ rūṣaṇīyānām
Locativerūṣaṇīye rūṣaṇīyayoḥ rūṣaṇīyeṣu

Compound rūṣaṇīya -

Adverb -rūṣaṇīyam -rūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria