Declension table of ?rūṣaṇīya

Deva

MasculineSingularDualPlural
Nominativerūṣaṇīyaḥ rūṣaṇīyau rūṣaṇīyāḥ
Vocativerūṣaṇīya rūṣaṇīyau rūṣaṇīyāḥ
Accusativerūṣaṇīyam rūṣaṇīyau rūṣaṇīyān
Instrumentalrūṣaṇīyena rūṣaṇīyābhyām rūṣaṇīyaiḥ rūṣaṇīyebhiḥ
Dativerūṣaṇīyāya rūṣaṇīyābhyām rūṣaṇīyebhyaḥ
Ablativerūṣaṇīyāt rūṣaṇīyābhyām rūṣaṇīyebhyaḥ
Genitiverūṣaṇīyasya rūṣaṇīyayoḥ rūṣaṇīyānām
Locativerūṣaṇīye rūṣaṇīyayoḥ rūṣaṇīyeṣu

Compound rūṣaṇīya -

Adverb -rūṣaṇīyam -rūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria