Declension table of ?rūṣṭavatī

Deva

FeminineSingularDualPlural
Nominativerūṣṭavatī rūṣṭavatyau rūṣṭavatyaḥ
Vocativerūṣṭavati rūṣṭavatyau rūṣṭavatyaḥ
Accusativerūṣṭavatīm rūṣṭavatyau rūṣṭavatīḥ
Instrumentalrūṣṭavatyā rūṣṭavatībhyām rūṣṭavatībhiḥ
Dativerūṣṭavatyai rūṣṭavatībhyām rūṣṭavatībhyaḥ
Ablativerūṣṭavatyāḥ rūṣṭavatībhyām rūṣṭavatībhyaḥ
Genitiverūṣṭavatyāḥ rūṣṭavatyoḥ rūṣṭavatīnām
Locativerūṣṭavatyām rūṣṭavatyoḥ rūṣṭavatīṣu

Compound rūṣṭavati - rūṣṭavatī -

Adverb -rūṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria