Declension table of ?rūṣṭavat

Deva

NeuterSingularDualPlural
Nominativerūṣṭavat rūṣṭavantī rūṣṭavatī rūṣṭavanti
Vocativerūṣṭavat rūṣṭavantī rūṣṭavatī rūṣṭavanti
Accusativerūṣṭavat rūṣṭavantī rūṣṭavatī rūṣṭavanti
Instrumentalrūṣṭavatā rūṣṭavadbhyām rūṣṭavadbhiḥ
Dativerūṣṭavate rūṣṭavadbhyām rūṣṭavadbhyaḥ
Ablativerūṣṭavataḥ rūṣṭavadbhyām rūṣṭavadbhyaḥ
Genitiverūṣṭavataḥ rūṣṭavatoḥ rūṣṭavatām
Locativerūṣṭavati rūṣṭavatoḥ rūṣṭavatsu

Adverb -rūṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria