Declension table of ?rūṣṭavat

Deva

MasculineSingularDualPlural
Nominativerūṣṭavān rūṣṭavantau rūṣṭavantaḥ
Vocativerūṣṭavan rūṣṭavantau rūṣṭavantaḥ
Accusativerūṣṭavantam rūṣṭavantau rūṣṭavataḥ
Instrumentalrūṣṭavatā rūṣṭavadbhyām rūṣṭavadbhiḥ
Dativerūṣṭavate rūṣṭavadbhyām rūṣṭavadbhyaḥ
Ablativerūṣṭavataḥ rūṣṭavadbhyām rūṣṭavadbhyaḥ
Genitiverūṣṭavataḥ rūṣṭavatoḥ rūṣṭavatām
Locativerūṣṭavati rūṣṭavatoḥ rūṣṭavatsu

Compound rūṣṭavat -

Adverb -rūṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria